वांछित मन्त्र चुनें

जुष्टो॒ हि दू॒तो असि॑ हव्य॒वाह॒नोऽग्ने॑ र॒थीर॑ध्व॒राणा॑म् । स॒जूर॒श्विभ्या॑मु॒षसा॑ सु॒वीर्य॑म॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥

अंग्रेज़ी लिप्यंतरण

juṣṭo hi dūto asi havyavāhano gne rathīr adhvarāṇām | sajūr aśvibhyām uṣasā suvīryam asme dhehi śravo bṛhat ||

मन्त्र उच्चारण
पद पाठ

जुष्टः॑ । हि । दू॒तः । असि॑ । ह॒व्य॒वाहनः । अग्ने॑ । र॒थीः । अ॒ध्व॒राणा॑म् । स॒जूः । अ॒श्विभ्या॑म् । उ॒षसा॑ । सु॒वीर्य॑म् । अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत्॥

ऋग्वेद » मण्डल:1» सूक्त:44» मन्त्र:2 | अष्टक:1» अध्याय:3» वर्ग:28» मन्त्र:2 | मण्डल:1» अनुवाक:9» मन्त्र:2


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर विद्वानों के सङ्ग के गुणों का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे (अग्ने) पावक के समान राजविद्या के जाननेवाले विद्वान् ! (हि) जिस कारण आप (जुष्टः) प्रसन्न प्रकृति और (दूतः) शत्रुओं को ताप करानेवाले होकर (अध्वराणाम्) अहिंसनीय यज्ञों को सिद्ध करते (रथीः) प्रशंसनीय रथयुक्त (हव्यवाहनः) देने लेने योग्य वस्तुओं को प्राप्त होने (सजूः) अपने तुल्यों के सेवन करनेवाले (असि) हो इससे (अस्मे) हम लोगों में (अश्विभ्याम्) वायु जल (उषसा) प्रातःकाल में सिद्ध हुई क्रिया से सिद्ध किये हुए (बृहत्) बड़े (सुवीर्य्यम्) उत्तम पराक्रम कारक (श्रवः) सब विद्या के श्रवण का निमित्त अन्न को (धेहि) धारण कीजिये ॥२॥
भावार्थभाषाः - कोई मनुष्य विद्वानों के सङ्ग के विना विद्या को प्राप्त, शत्रु को जीतके उत्तम पराक्रम चक्रवर्त्ति राज्य लक्ष्मी के प्राप्त होने को समर्थ नहीं हो सकता और अग्नि जल आदि के योग के विना उत्तम व्यवहार की सिद्धि भी नहीं कर सकता ॥२॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(जुष्टः) प्रीतः सेवितः (हि) खलु (दूतः) शत्रूणामुपतापयिताऽतिप्रतापगुणयुक्तो वा (असि) (हव्यवाहनः) यो हव्यानि ग्राह्यदातव्यानि हुतानि द्रव्याणि यानानि वा वहति प्राप्नोति सः (अग्ने) राजविद्याविचक्षण (रथीः) प्रशस्ता रथा यस्य सन्ति सः। अत्र छन्दसीवनिपौ च वक्तव्यौ। अ० ५।२।१०९। अनेन# रथशब्दान्मत्वर्थ ईप्रत्ययः। (अध्वराणाम्) अहिंसनीयानां यज्ञानां मध्ये (सजूः) यः समानान् जुषते। अत्र जुष धातोः क्विप् समानस्य सादेशश्च (अश्विभ्याम्) वायुजलाभ्याम् (उषसाः) प्रातःकालेन युक्तया क्रियया (सुवीर्य्यम्) सुष्ठुवीर्य्याणि यस्य सः (अस्मे) अस्मासु। अत्र सुपां सुलुग् इति सप्तम्याः स्थाने शे आदेशः। (धेहि) धर (श्रवः) सर्वविद्याश्रवणनिमित्तमन्नम् (बृहत्) महत्तमम् ॥२॥ #[वार्त्तिकेन। सं०।]

अन्वय:

पुनर्विद्वत्संगगुणा उपदिश्यन्ते।

पदार्थान्वयभाषाः - हे अग्ने विद्वन् ! यतस्त्वं जुष्टो दूतः सन्नध्वराणां रथीर्हव्यवाहनः सजूरसि तस्मादस्मे अश्विभ्यामुषसा सिद्धं बृहत्सुवीर्य्यं श्रवो धेहि ॥२॥
भावार्थभाषाः - नहि कश्चिद्विदुषां सङ्गेन विना सर्वविद्यां प्राप्य शत्रुविजयमुत्तमं पराक्रमं चक्रवर्त्यादिश्रियं च प्राप्तुं शक्नोति। नहि खल्वग्नेर्जलादियोगेन विनोत्तमव्यवहारसिद्धिं च प्राप्तुमर्हतीति ॥२॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - कोणताही माणूस विद्वानांच्या संगतीशिवाय विद्या प्राप्ती होण्यास समर्थ बनू शकत नाही. तसेच शत्रूला जिंकून उत्तम पराक्रम, चक्रवर्ती राज्यलक्ष्मीही प्राप्त करू शकत नाही व अग्नी, जल इत्यादीशिवाय उत्तम व्यवहाराची सिद्धीही करू शकत नाही. ॥ २ ॥